Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

3: The Book of the Threes

VIII. Ānanda — AN 3.78: Precepts and Observances

1Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:


“Ānanda, are all precepts and observances, lifestyles, and spiritual paths fruitful when taken as the essence?”

“This is no simple matter, sir.”

“Well then, Ānanda, break it down.”


2“Take the case of someone who cultivates precepts and observances, a lifestyle, and a spiritual path, taking this as the essence. If unskillful qualities grow while skillful qualities decline, that’s not fruitful. However, if unskillful qualities decline while skillful qualities grow, that is fruitful.”

That’s what Ānanda said, and the teacher approved.


3Then Ānanda, knowing that the teacher approved, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then, not long after Ānanda had left, the Buddha addressed the mendicants: “Mendicants, Ānanda is a trainee, but it’s not easy to find his equal in wisdom.”

1Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca: 


"sabbaṁ nu kho, ānanda, sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ saphalan"ti?

"Na khvettha, bhante, ekaṁsenā"ti. "

Tena hānanda, vibhajassū"ti.


2"Yañhissa, bhante, sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṁ sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ aphalaṁ. Yañca khvāssa, bhante, sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṁ sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ saphalan"ti.

Idamavoca āyasmā ānando. Samanuñño satthā ahosi.


3Atha kho āyasmā ānando "samanuñño me satthā"ti, uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā acirapakkante āyasmante ānande bhikkhū āmantesi:  "sekho, bhikkhave, ānando; na ca panassa sulabharūpo samasamo paññāyā"ti.

Aṭṭhamaṁ.