Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

XVIII. Intention — AN 4.179: Extinguishment

1Then Venerable Ānanda went up to Venerable Sāriputta, and exchanged greetings with him. When the greetings and polite conversation were over, Ānanda sat down to one side, and said to Sāriputta:


“What is the cause, Reverend Sāriputta, what is the reason why some sentient beings aren’t fully extinguished in the present life?”


2“Reverend Ānanda, it’s because some sentient beings don’t really understand which perceptions make things worse, which keep things steady, which lead to distinction, and which lead to penetration. That’s the cause, that’s the reason why some sentient beings aren’t fully extinguished in the present life.”

3“What is the cause, Reverend Sāriputta, what is the reason why some sentient beings are fully extinguished in the present life?”

“Reverend Ānanda, it’s because some sentient beings truly understand which perceptions make things worse, which keep things steady, which lead to distinction, and which lead to penetration. That’s the cause, that’s the reason why some sentient beings are fully extinguished in the present life.”

1Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando āyasmantaṁ sāriputtaṁ etadavoca: 


"ko nu kho, āvuso sāriputta, hetu ko paccayo, yena midhekacce sattā diṭṭheva dhamme na parinibbāyantī"ti?


2"Idhāvuso ānanda, sattā imā hānabhāgiyā saññāti yathābhūtaṁ nappajānanti, imā ṭhitibhāgiyā saññāti yathābhūtaṁ nappajānanti, imā visesabhāgiyā saññāti yathābhūtaṁ nappajānanti, imā nibbedhabhāgiyā saññāti yathābhūtaṁ nappajānanti. Ayaṁ kho, āvuso ānanda, hetu ayaṁ paccayo, yena midhekacce sattā diṭṭheva dhamme na parinibbāyantī"ti.

3"Ko panāvuso sāriputta, hetu ko paccayo, yena midhekacce sattā diṭṭheva dhamme parinibbāyantī"ti?

"Idhāvuso ānanda, sattā imā hānabhāgiyā saññāti yathābhūtaṁ pajānanti, imā ṭhitibhāgiyā saññāti yathābhūtaṁ pajānanti, imā visesabhāgiyā saññāti yathābhūtaṁ pajānanti, imā nibbedhabhāgiyā saññāti yathābhūtaṁ pajānanti. Ayaṁ kho, āvuso ānanda, hetu ayaṁ paccayo, yena midhekacce sattā diṭṭheva dhamme parinibbāyantī"ti.

Navamaṁ.