Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

34. Jhānasaṁyutta: On Absorption

I. Absorption — SN34.6: Meditation Subjects For Immersion

1At Sāvatthī.

“Mendicants, there are these four meditators. What four?


One meditator is skilled in immersion but not in the meditation subjects for immersion. …”

1Sāvatthinidānaṁ.

"Cattārome, bhikkhave, jhāyī. Katame cattāro?


Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ gocarakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo hoti, na samādhismiṁ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ gocarakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ gocarakusalo ca. Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ gocarakusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṁ … pe … pavaro cā"ti.

Chaṭṭhaṁ.